Right click disabled

Saturday 27 February 2016

Shri Swarnakarshana Bhairava Stotram श्री स्वर्णाकर्षण भैरव स्तोत्र


श्री स्वर्णाकर्षण भैरव स्तोत्र 

।। श्री मार्कण्डेय उवाच ।। 
भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम ! पूर्वमुक्तस्त्वया मन्त्रं, भैरवस्य महात्मनः ।। इदानीं श्रोतुमिच्छामि, तस्य स्तोत्रमनुत्तमं । तत् केनोक्तं पुरा स्तोत्रं, पठनात्तस्य किं फलम् ।। तत् सर्वं श्रोतुमिच्छामि, ब्रूहि मे नन्दिकेश्वर !।। 
।। श्री नन्दिकेश्वर उवाच ।। 
इदं ब्रह्मन् ! महा-भाग, लोकानामुपकारक ! स्तोत्रं वटुक-नाथस्य, दुर्लभं भुवन-त्रये ।। सर्व-पाप-प्रशमनं, सर्व-सम्पत्ति-दायकम् । दारिद्र्य-शमनं पुंसामापदा-भय-हारकम् ।। अष्टैश्वर्य-प्रदं नृणां, पराजय-विनाशनम् । महा-कान्ति-प्रदं चैव, सोम-सौन्दर्य-दायकम् ।। महा-कीर्ति-प्रदं स्तोत्रं, भैरवस्य महात्मनः । न वक्तव्यं निराचारे, हि पुत्राय च सर्वथा ।।शुचये गुरु-भक्ताय, शुचयेऽपि तपस्विने । महा-भैरव-भक्ताय, सेविते निर्धनाय च ।। निज-भक्ताय वक्तव्यमन्यथा शापमाप्नुयात् । स्तोत्रमेतत् भैरवस्य, ब्रह्म-विष्णु-शिवात्मनः ।। श्रृणुष्व ब्रूहितो ब्रह्मन् ! सर्व-काम-प्रदायकम् ।। 

विनियोगः- ॐ अस्य श्रीस्वर्णाकर्षण-भैरव-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षण-भैरव-देवता, ह्रीं बीजं, क्लीं शक्ति, सः कीलकम्, मम-सर्व-काम-सिद्धयर्थे पाठे विनियोगः । 

ध्यानः-  मन्दार-द्रुम-मूल-भाजि विजिते रत्नासने संस्थिते । दिव्यं चारुण-चञ्चुकाधर-रुचा देव्या कृतालिंगनः ।। भक्तेभ्यः कर-रत्न-पात्र-भरितं स्वर्ण दधानो भृशम् । स्वर्णाकर्षण-भैरवो भवतु मे स्वर्गापवर्ग-प्रदः ।। 
।। स्तोत्र-पाठ ।। 

ॐ नमस्तेऽस्तु भैरवाय, ब्रह्म-विष्णु-शिवात्मने, नमः त्रैलोक्य-वन्द्याय, वरदाय परात्मने ।। रत्न-सिंहासनस्थाय, दिव्याभरण-शोभिने । नमस्तेऽनेक-हस्ताय, ह्यनेक-शिरसे नमः ।  नमस्तेऽनेक-नेत्राय, ह्यनेक-विभवे नमः ।। नमस्तेऽनेक-कण्ठाय, ह्यनेकान्ताय ते नमः । नमोस्त्वनेकैश्वर्याय, ह्यनेक-दिव्य-तेजसे ।।  अनेकायुध-युक्ताय, ह्यनेक-सुर-सेविने । अनेक-गुण-युक्ताय, महा-देवाय ते नमः ।। नमो दारिद्रय-कालाय, महा-सम्पत्-प्रदायिने । श्रीभैरवी-प्रयुक्ताय, त्रिलोकेशाय ते नमः ।। दिगम्बर ! नमस्तुभ्यं, दिगीशाय नमो नमः । नमोऽस्तु दैत्य-कालाय, पाप-कालाय ते नमः ।। सर्वज्ञाय नमस्तुभ्यं, नमस्ते दिव्य-चक्षुषे । अजिताय नमस्तुभ्यं, जितामित्राय ते नमः ।। नमस्ते रुद्र-पुत्राय, गण-नाथाय ते नमः । नमस्ते वीर-वीराय, महा-वीराय ते नमः ।। नमोऽस्त्वनन्त-वीर्याय, महा-घोराय ते नमः । नमस्ते घोर-घोराय, विश्व-घोराय ते नमः ।। नमः उग्राय शान्ताय, भक्तेभ्यः शान्ति-दायिने । गुरवे सर्व-लोकानां, नमः प्रणव-रुपिणे ।। नमस्ते वाग्-भवाख्याय, दीर्घ-कामाय ते नमः । नमस्ते काम-राजाय, योषित्कामाय ते नमः ।। दीर्घ-माया-स्वरुपाय, महा-माया-पते नमः । सृष्टि-माया-स्वरुपाय, विसर्गाय सम्यायिने ।। रुद्र-लोकेश-पूज्याय, ह्यापदुद्धारणाय च । नमोऽजामल-बद्धाय, सुवर्णाकर्षणाय ते ।। नमो नमो भैरवाय, महा-दारिद्रय-नाशिने । उन्मूलन-कर्मठाय, ह्यलक्ष्म्या सर्वदा नमः ।। नमो लोक-त्रेशाय, स्वानन्द-निहिताय ते । नमः श्रीबीज-रुपाय, सर्व-काम-प्रदायिने ।। नमो महा-भैरवाय, श्रीरुपाय नमो नमः । धनाध्यक्ष ! नमस्तुभ्यं, शरण्याय नमो नमः ।। नमः प्रसन्न-रुपाय, ह्यादि-देवाय ते नमः । नमस्ते मन्त्र-रुपाय, नमस्ते रत्न-रुपिणे ।। नमस्ते स्वर्ण-रुपाय, सुवर्णाय नमो नमः । नमः सुवर्ण-वर्णाय, महा-पुण्याय ते नमः ।। नमः शुद्धाय बुद्धाय, नमः संसार-तारिणे । नमो देवाय गुह्याय, प्रबलाय नमो नमः ।। नमस्ते बल-रुपाय, परेषां बल-नाशिने । नमस्ते स्वर्ग-संस्थाय, नमो भूर्लोक-वासिने ।। नमः पाताल-वासाय, निराधाराय ते नमः । नमो नमः स्वतन्त्राय, ह्यनन्ताय नमो नमः ।। द्वि-भुजाय नमस्तुभ्यं, भुज-त्रय-सुशोभिने । नमोऽणिमादि-सिद्धाय, स्वर्ण-हस्ताय ते नमः ।। पूर्ण-चन्द्र-प्रतीकाश-वदनाम्भोज-शोभिने । नमस्ते स्वर्ण-रुपाय, स्वर्णालंकार-शोभिने ।। नमः स्वर्णाकर्षणाय, स्वर्णाभाय च ते नमः । नमस्ते स्वर्ण-कण्ठाय, स्वर्णालंकार-धारिणे ।। स्वर्ण-सिंहासनस्थाय, स्वर्ण-पादाय ते नमः । नमः स्वर्णाभ-पाराय, स्वर्ण-काञ्ची-सुशोभिने ।। नमस्ते स्वर्ण-जंघाय, भक्त-काम-दुघात्मने । नमस्ते स्वर्ण-भक्तानां, कल्प-वृक्ष-स्वरुपिणे ।। चिन्तामणि-स्वरुपाय, नमो ब्रह्मादि-सेविने । कल्पद्रुमाधः-संस्थाय, बहु-स्वर्ण-प्रदायिने ।। भय-कालाय भक्तेभ्यः, सर्वाभीष्ट-प्रदायिने । नमो हेमादि-कर्षाय, भैरवाय नमो नमः ।। स्तवेनानेन सन्तुष्टो, भव लोकेश-भैरव ! पश्य मां करुणाविष्ट, शरणागत-वत्सल ! श्रीभैरव धनाध्यक्ष, शरणं त्वां भजाम्यहम् । प्रसीद सकलान् कामान्, प्रयच्छ मम सर्वदा ।। 

।। फल-श्रुति ।। 
श्रीमहा-भैरवस्येदं, स्तोत्र सूक्तं सु-दुर्लभम् । मन्त्रात्मकं महा-पुण्यं, सर्वैश्वर्य-प्रदायकम् ।। यः पठेन्नित्यमेकाग्रं, पातकैः स विमुच्यते । लभते चामला-लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ।। चिन्तामणिमवाप्नोति, धेनुं कल्पतरुं ध्रुवम् । स्वर्ण-राशिमवाप्नोति, सिद्धिमेव स मानवः ।। संध्याय यः पठेत्स्तोत्र, दशावृत्त्या नरोत्तमैः । स्वप्ने श्रीभैरवस्तस्य, साक्षाद् भूतो जगद्-गुरुः । स्वर्ण-राशि ददात्येव, तत्क्षणान्नास्ति संशयः । सर्वदा यः पठेत् स्तोत्रं, भैरवस्य महात्मनः ।। लोक-त्रयं वशी कुर्यात्, अचलां श्रियं चाप्नुयात् । न भयं लभते क्वापि, विघ्न-भूतादि-सम्भव ।। म्रियन्ते शत्रवोऽवश्यम लक्ष्मी-नाशमाप्नुयात् । अक्षयं लभते सौख्यं, सर्वदा मानवोत्तमः ।। अष्ट-पञ्चाशताणढ्यो, मन्त्र-राजः प्रकीर्तितः । दारिद्र्य-दुःख-शमनं, स्वर्णाकर्षण-कारकः ।। य येन संजपेत् धीमान्, स्तोत्र वा प्रपठेत् सदा । महा-भैरव-सायुज्यं, स्वान्त-काले भवेद् ध्रुवं ।। 



मूल-मन्त्रः- “ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सः वं आपदुद्धारणाय अजामल-बद्धाय लोकेश्वराय स्वर्णाकर्षण-भैरवाय मम दारिद्र्य-विद्वेषणाय श्रीं महा-भैरवाय नमः ।” 

 Astrologer Govind
Astrologer Govind - Best Astrologer in Indore India
Contact :
Govind Singh
Mobile no. 8602947815

E-mail : govn909@outlook.com

Maha Kalbhairav Astakam - Yam Yam Yam Yaksha Roopam ... Teekshana Danshtra Kaala Bhairava Astakam ॥ महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम् ॥



॥ महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम् ॥  
ॐ यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुटजटा शेखरञ्चन्द्रबिम्बम् । 
दं दं दं दीर्घकायं विक्रितनख मुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १॥  
रं रं रं रक्तवर्णंकटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं घं घोष घोषं घ    घटितं घर्झरं घूर नादम् । 
कं कं कं कालपाशं द्रुक् द्रुक् दृढितं ज्वालितं कामदाहं तं तं तं दिव्यदेहंप्रणामत सततंभैरवं क्षेत्रपालम् ॥ २॥  
लं लं लं लं वदनाथं ल    ललितं दीर्घ जिह्वा करालं धूं धूं धूं धूम्रवर्णं स्फुट विकटमुखं भास्करं भीमरूपम् । 
रुं रुं रुं रूण्डमालंरविथ महिगतं ताम्रनेत्रं करालम् नं नं नं नग्नभूषं , प्रणमत सततंभैरवं क्षेत्रपालम् ॥ ३॥  
वं वं वायुवेहं नतजन सदयं ब्रह्मसारं परमतं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् । 
चं चं चलित्वाऽचल चल चलित चालितं भूमिचक्रं मं मं मायि रूपं प्रणमत सततं भैरवं क्षेत्र पालम् ॥ ४॥  
शं शं शं शङ्खहस्तंशशिकरधवलंमुख सम्पूर्ण तेजं मं मं मं मं महान्तंकुलमचुल कुलं मन्त्र गुप्तं सुनित्यम् । 
यं यं यं भूतनाथंकिलि किलि कलितं बालकेलि प्रदहानं आं आं आं आन्तरिक्षं , प्रणमत सततंभैरवं क्षेत्रपालम् ॥ ५॥  
खं खं खं खड्गभेदंविषममृतमयं काल कालं करालं क्षं क्षं क्षं क्षेप्रवेगंदह दह दहनंतप्त सन्दीप्य मानम् ।
 हौं हौं हौङ्कारनादंप्रकटित गहनं गर्जितै भूमिकम्पं वं वं वं वाललीलंप्रणमत सततंभैरवं क्षेत्रपालम् ॥ ६॥  
सं सं सं सिद्धियोगंसकलगुणमखंदेवदेवं प्रसन्नं पं पं पं पद्मनाभंहरिहरमयनं चन्द्रसूर्याग्नि नेत्रम् । 
ऐं ऐं ऐं ऐश्वर्यनाथंसततभयहरंपूर्वदेवस्वरूपं रौं रौं रौं रौद्ररूपंप्रणमत सततंभैरवं क्षेत्रपालम् ॥ ७॥  
हं हं हं हंसयानंहसितकलहकंमुक्तयोगात्त हासं, ? धं धं धं नेत्ररूपंशिरमुकुट जटाबन्ध बन्धाग्र हस्तम् । 
तं तं तङ्कानादंत्रिदलसतलतंकामगर्वापहारं, ?? भ्रुं भ्रुं भ्रुं भूतनाथंप्रणमत सततंभैरवं क्षेत्रपालम् ॥ ८॥  
इति महाकालभैरवाष्टकं सम्पूर्णम् ।  


नमो भूतनाथं नमो प्रेतनाथं नमः कालकालं नमः रुद्रमालम् । 
नमः कालिकाप्रेमलोलं करालं नमो भैरवं काशिकाक्षेत्रपालम् ॥ 

--------------- 


The Siddha secret that the Kuligai time of each day is ideal for worshipping Kala Bhairava. The Tamil Siddhas used to instruct the travelers to offer the garland of cashew nuts and light ghee lamp before commencing the travel. Lord Bhairava is also known as Vairavar in Tamil.  
Ashta Bhairava guard and control the eight directions. Each Bhairava has eight sub Bhairavas under him. All of the Bhairavas are ruled and controlled by Maha Swarna Kala Bhairava, who is considered the supreme ruler of time of the universe and the chief form of Bhairava. Sri Asithaanga Bhairavar : Direction: East, Sri Ruru Bhairavar : Direction: Southeast, Sri Chanda Bhairavar : Direction: South, Sri Krodha Bhairavar : Direction: South-West, Sri Unmatha Bhairavar : Direction: West, Sri Kapaala Bhairavar : Direction: North-West, Sri Bheeshana Bhairavar : Direction: North, Sri Samhaara Bhairavar : Direction: Northeast. 
If a Bhairavar idol is facing west it is good; facing south is moderate; facing east is not good. The right time to pray to Bhairava is midnight. During midnight it is said that Bhairava and his consort Bhairavi (Lalitha Sahasranamam 276) are together and will give darshan to their devotees. The most appropriate time is Friday midnight. There are eight types of flowers and leaves used in archana to Bhairavar. Swarna Akarshana Bhairavar. He has red complexion and clothed in golden dress. He has moon in his head. He has four hands. In one of the hands he carries a golden vessel. He gives wealth and prosperity. Performing pooja on Tuesdays gives quick results 

                                                                    For Whatsapp Click here :

     Whatsapp Message
Contact :
Govind Singh
Mobile no. 8602947815

E-mail : govn909@outlook.com